कृदन्तरूपाणि - आङ् + सिध् + णिच्+सन् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसिषेधयिषणम् / आसिषाधयिषणम्
अनीयर्
आसिषेधयिषणीयः / आसिषाधयिषणीयः - आसिषेधयिषणीया / आसिषाधयिषणीया
ण्वुल्
आसिषेधयिषकः / आसिषाधयिषकः - आसिषेधयिषिका / आसिषाधयिषिका
तुमुँन्
आसिषेधयिषितुम् / आसिषाधयिषितुम्
तव्य
आसिषेधयिषितव्यः / आसिषाधयिषितव्यः - आसिषेधयिषितव्या / आसिषाधयिषितव्या
तृच्
आसिषेधयिषिता / आसिषाधयिषिता - आसिषेधयिषित्री / आसिषाधयिषित्री
ल्यप्
आसिषेधयिष्य / आसिषाधयिष्य
क्तवतुँ
आसिषेधयिषितवान् / आसिषाधयिषितवान् - आसिषेधयिषितवती / आसिषाधयिषितवती
क्त
आसिषेधयिषितः / आसिषाधयिषितः - आसिषेधयिषिता / आसिषाधयिषिता
शतृँ
आसिषेधयिषन् / आसिषाधयिषन् - आसिषेधयिषन्ती / आसिषाधयिषन्ती
शानच्
आसिषेधयिषमाणः / आसिषाधयिषमाणः - आसिषेधयिषमाणा / आसिषाधयिषमाणा
यत्
आसिषेधयिष्यः / आसिषाधयिष्यः - आसिषेधयिष्या / आसिषाधयिष्या
अच्
आसिषेधयिषः / आसिषाधयिषः - आसिषेधयिषा - आसिषाधयिषा
घञ्
आसिषेधयिषः / आसिषाधयिषः
आसिषेधयिषा / आसिषाधयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः