कृदन्तरूपाणि - सिध् + णिच्+सन् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषेधयिषणम् / सिषाधयिषणम्
अनीयर्
सिषेधयिषणीयः / सिषाधयिषणीयः - सिषेधयिषणीया / सिषाधयिषणीया
ण्वुल्
सिषेधयिषकः / सिषाधयिषकः - सिषेधयिषिका / सिषाधयिषिका
तुमुँन्
सिषेधयिषितुम् / सिषाधयिषितुम्
तव्य
सिषेधयिषितव्यः / सिषाधयिषितव्यः - सिषेधयिषितव्या / सिषाधयिषितव्या
तृच्
सिषेधयिषिता / सिषाधयिषिता - सिषेधयिषित्री / सिषाधयिषित्री
क्त्वा
सिषेधयिषित्वा / सिषाधयिषित्वा
क्तवतुँ
सिषेधयिषितवान् / सिषाधयिषितवान् - सिषेधयिषितवती / सिषाधयिषितवती
क्त
सिषेधयिषितः / सिषाधयिषितः - सिषेधयिषिता / सिषाधयिषिता
शतृँ
सिषेधयिषन् / सिषाधयिषन् - सिषेधयिषन्ती / सिषाधयिषन्ती
शानच्
सिषेधयिषमाणः / सिषाधयिषमाणः - सिषेधयिषमाणा / सिषाधयिषमाणा
यत्
सिषेधयिष्यः / सिषाधयिष्यः - सिषेधयिष्या / सिषाधयिष्या
अच्
सिषेधयिषः / सिषाधयिषः - सिषेधयिषा - सिषाधयिषा
घञ्
सिषेधयिषः / सिषाधयिषः
सिषेधयिषा / सिषाधयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः