कृदन्तरूपाणि - प्र + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलिलङ्घिषणम्
अनीयर्
प्रलिलङ्घिषणीयः - प्रलिलङ्घिषणीया
ण्वुल्
प्रलिलङ्घिषकः - प्रलिलङ्घिषिका
तुमुँन्
प्रलिलङ्घिषितुम्
तव्य
प्रलिलङ्घिषितव्यः - प्रलिलङ्घिषितव्या
तृच्
प्रलिलङ्घिषिता - प्रलिलङ्घिषित्री
ल्यप्
प्रलिलङ्घिष्य
क्तवतुँ
प्रलिलङ्घिषितवान् - प्रलिलङ्घिषितवती
क्त
प्रलिलङ्घिषितः - प्रलिलङ्घिषिता
शतृँ
प्रलिलङ्घिषन् - प्रलिलङ्घिषन्ती
यत्
प्रलिलङ्घिष्यः - प्रलिलङ्घिष्या
अच्
प्रलिलङ्घिषः - प्रलिलङ्घिषा
घञ्
प्रलिलङ्घिषः
प्रलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः