कृदन्तरूपाणि - सम् + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिलङ्घिषणम् / संलिलङ्घिषणम्
अनीयर्
सल्ँलिलङ्घिषणीयः / संलिलङ्घिषणीयः - सल्ँलिलङ्घिषणीया / संलिलङ्घिषणीया
ण्वुल्
सल्ँलिलङ्घिषकः / संलिलङ्घिषकः - सल्ँलिलङ्घिषिका / संलिलङ्घिषिका
तुमुँन्
सल्ँलिलङ्घिषितुम् / संलिलङ्घिषितुम्
तव्य
सल्ँलिलङ्घिषितव्यः / संलिलङ्घिषितव्यः - सल्ँलिलङ्घिषितव्या / संलिलङ्घिषितव्या
तृच्
सल्ँलिलङ्घिषिता / संलिलङ्घिषिता - सल्ँलिलङ्घिषित्री / संलिलङ्घिषित्री
ल्यप्
सल्ँलिलङ्घिष्य / संलिलङ्घिष्य
क्तवतुँ
सल्ँलिलङ्घिषितवान् / संलिलङ्घिषितवान् - सल्ँलिलङ्घिषितवती / संलिलङ्घिषितवती
क्त
सल्ँलिलङ्घिषितः / संलिलङ्घिषितः - सल्ँलिलङ्घिषिता / संलिलङ्घिषिता
शतृँ
सल्ँलिलङ्घिषन् / संलिलङ्घिषन् - सल्ँलिलङ्घिषन्ती / संलिलङ्घिषन्ती
यत्
सल्ँलिलङ्घिष्यः / संलिलङ्घिष्यः - सल्ँलिलङ्घिष्या / संलिलङ्घिष्या
अच्
सल्ँलिलङ्घिषः / संलिलङ्घिषः - सल्ँलिलङ्घिषा - संलिलङ्घिषा
घञ्
सल्ँलिलङ्घिषः / संलिलङ्घिषः
सल्ँलिलङ्घिषा / संलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः