कृदन्तरूपाणि - अभि + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिलङ्घिषणम्
अनीयर्
अभिलिलङ्घिषणीयः - अभिलिलङ्घिषणीया
ण्वुल्
अभिलिलङ्घिषकः - अभिलिलङ्घिषिका
तुमुँन्
अभिलिलङ्घिषितुम्
तव्य
अभिलिलङ्घिषितव्यः - अभिलिलङ्घिषितव्या
तृच्
अभिलिलङ्घिषिता - अभिलिलङ्घिषित्री
ल्यप्
अभिलिलङ्घिष्य
क्तवतुँ
अभिलिलङ्घिषितवान् - अभिलिलङ्घिषितवती
क्त
अभिलिलङ्घिषितः - अभिलिलङ्घिषिता
शतृँ
अभिलिलङ्घिषन् - अभिलिलङ्घिषन्ती
यत्
अभिलिलङ्घिष्यः - अभिलिलङ्घिष्या
अच्
अभिलिलङ्घिषः - अभिलिलङ्घिषा
घञ्
अभिलिलङ्घिषः
अभिलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः