कृदन्तरूपाणि - आङ् + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलिलङ्घिषणम्
अनीयर्
आलिलङ्घिषणीयः - आलिलङ्घिषणीया
ण्वुल्
आलिलङ्घिषकः - आलिलङ्घिषिका
तुमुँन्
आलिलङ्घिषितुम्
तव्य
आलिलङ्घिषितव्यः - आलिलङ्घिषितव्या
तृच्
आलिलङ्घिषिता - आलिलङ्घिषित्री
ल्यप्
आलिलङ्घिष्य
क्तवतुँ
आलिलङ्घिषितवान् - आलिलङ्घिषितवती
क्त
आलिलङ्घिषितः - आलिलङ्घिषिता
शतृँ
आलिलङ्घिषन् - आलिलङ्घिषन्ती
यत्
आलिलङ्घिष्यः - आलिलङ्घिष्या
अच्
आलिलङ्घिषः - आलिलङ्घिषा
घञ्
आलिलङ्घिषः
आलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः