कृदन्तरूपाणि - निस् + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लिलङ्घिषणम्
अनीयर्
निर्लिलङ्घिषणीयः - निर्लिलङ्घिषणीया
ण्वुल्
निर्लिलङ्घिषकः - निर्लिलङ्घिषिका
तुमुँन्
निर्लिलङ्घिषितुम्
तव्य
निर्लिलङ्घिषितव्यः - निर्लिलङ्घिषितव्या
तृच्
निर्लिलङ्घिषिता - निर्लिलङ्घिषित्री
ल्यप्
निर्लिलङ्घिष्य
क्तवतुँ
निर्लिलङ्घिषितवान् - निर्लिलङ्घिषितवती
क्त
निर्लिलङ्घिषितः - निर्लिलङ्घिषिता
शतृँ
निर्लिलङ्घिषन् - निर्लिलङ्घिषन्ती
यत्
निर्लिलङ्घिष्यः - निर्लिलङ्घिष्या
अच्
निर्लिलङ्घिषः - निर्लिलङ्घिषा
घञ्
निर्लिलङ्घिषः
निर्लिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः