कृदन्तरूपाणि - दुर् + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिलङ्घिषणम्
अनीयर्
दुर्लिलङ्घिषणीयः - दुर्लिलङ्घिषणीया
ण्वुल्
दुर्लिलङ्घिषकः - दुर्लिलङ्घिषिका
तुमुँन्
दुर्लिलङ्घिषितुम्
तव्य
दुर्लिलङ्घिषितव्यः - दुर्लिलङ्घिषितव्या
तृच्
दुर्लिलङ्घिषिता - दुर्लिलङ्घिषित्री
ल्यप्
दुर्लिलङ्घिष्य
क्तवतुँ
दुर्लिलङ्घिषितवान् - दुर्लिलङ्घिषितवती
क्त
दुर्लिलङ्घिषितः - दुर्लिलङ्घिषिता
शतृँ
दुर्लिलङ्घिषन् - दुर्लिलङ्घिषन्ती
यत्
दुर्लिलङ्घिष्यः - दुर्लिलङ्घिष्या
अच्
दुर्लिलङ्घिषः - दुर्लिलङ्घिषा
घञ्
दुर्लिलङ्घिषः
दुर्लिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः