कृदन्तरूपाणि - उत् + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लिलङ्घिषणम्
अनीयर्
उल्लिलङ्घिषणीयः - उल्लिलङ्घिषणीया
ण्वुल्
उल्लिलङ्घिषकः - उल्लिलङ्घिषिका
तुमुँन्
उल्लिलङ्घिषितुम्
तव्य
उल्लिलङ्घिषितव्यः - उल्लिलङ्घिषितव्या
तृच्
उल्लिलङ्घिषिता - उल्लिलङ्घिषित्री
ल्यप्
उल्लिलङ्घिष्य
क्तवतुँ
उल्लिलङ्घिषितवान् - उल्लिलङ्घिषितवती
क्त
उल्लिलङ्घिषितः - उल्लिलङ्घिषिता
शतृँ
उल्लिलङ्घिषन् - उल्लिलङ्घिषन्ती
यत्
उल्लिलङ्घिष्यः - उल्लिलङ्घिष्या
अच्
उल्लिलङ्घिषः - उल्लिलङ्घिषा
घञ्
उल्लिलङ्घिषः
उल्लिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः