कृदन्तरूपाणि - नि + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिलङ्घिषणम्
अनीयर्
निलिलङ्घिषणीयः - निलिलङ्घिषणीया
ण्वुल्
निलिलङ्घिषकः - निलिलङ्घिषिका
तुमुँन्
निलिलङ्घिषितुम्
तव्य
निलिलङ्घिषितव्यः - निलिलङ्घिषितव्या
तृच्
निलिलङ्घिषिता - निलिलङ्घिषित्री
ल्यप्
निलिलङ्घिष्य
क्तवतुँ
निलिलङ्घिषितवान् - निलिलङ्घिषितवती
क्त
निलिलङ्घिषितः - निलिलङ्घिषिता
शतृँ
निलिलङ्घिषन् - निलिलङ्घिषन्ती
यत्
निलिलङ्घिष्यः - निलिलङ्घिष्या
अच्
निलिलङ्घिषः - निलिलङ्घिषा
घञ्
निलिलङ्घिषः
निलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः