कृदन्तरूपाणि - अप + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलिलङ्घिषणम्
अनीयर्
अपलिलङ्घिषणीयः - अपलिलङ्घिषणीया
ण्वुल्
अपलिलङ्घिषकः - अपलिलङ्घिषिका
तुमुँन्
अपलिलङ्घिषितुम्
तव्य
अपलिलङ्घिषितव्यः - अपलिलङ्घिषितव्या
तृच्
अपलिलङ्घिषिता - अपलिलङ्घिषित्री
ल्यप्
अपलिलङ्घिष्य
क्तवतुँ
अपलिलङ्घिषितवान् - अपलिलङ्घिषितवती
क्त
अपलिलङ्घिषितः - अपलिलङ्घिषिता
शतृँ
अपलिलङ्घिषन् - अपलिलङ्घिषन्ती
यत्
अपलिलङ्घिष्यः - अपलिलङ्घिष्या
अच्
अपलिलङ्घिषः - अपलिलङ्घिषा
घञ्
अपलिलङ्घिषः
अपलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः