कृदन्तरूपाणि - अति + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलिलङ्घिषणम्
अनीयर्
अतिलिलङ्घिषणीयः - अतिलिलङ्घिषणीया
ण्वुल्
अतिलिलङ्घिषकः - अतिलिलङ्घिषिका
तुमुँन्
अतिलिलङ्घिषितुम्
तव्य
अतिलिलङ्घिषितव्यः - अतिलिलङ्घिषितव्या
तृच्
अतिलिलङ्घिषिता - अतिलिलङ्घिषित्री
ल्यप्
अतिलिलङ्घिष्य
क्तवतुँ
अतिलिलङ्घिषितवान् - अतिलिलङ्घिषितवती
क्त
अतिलिलङ्घिषितः - अतिलिलङ्घिषिता
शतृँ
अतिलिलङ्घिषन् - अतिलिलङ्घिषन्ती
यत्
अतिलिलङ्घिष्यः - अतिलिलङ्घिष्या
अच्
अतिलिलङ्घिषः - अतिलिलङ्घिषा
घञ्
अतिलिलङ्घिषः
अतिलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः