कृदन्तरूपाणि - उप + लङ्घ् + सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलिलङ्घिषणम्
अनीयर्
उपलिलङ्घिषणीयः - उपलिलङ्घिषणीया
ण्वुल्
उपलिलङ्घिषकः - उपलिलङ्घिषिका
तुमुँन्
उपलिलङ्घिषितुम्
तव्य
उपलिलङ्घिषितव्यः - उपलिलङ्घिषितव्या
तृच्
उपलिलङ्घिषिता - उपलिलङ्घिषित्री
ल्यप्
उपलिलङ्घिष्य
क्तवतुँ
उपलिलङ्घिषितवान् - उपलिलङ्घिषितवती
क्त
उपलिलङ्घिषितः - उपलिलङ्घिषिता
शतृँ
उपलिलङ्घिषन् - उपलिलङ्घिषन्ती
यत्
उपलिलङ्घिष्यः - उपलिलङ्घिष्या
अच्
उपलिलङ्घिषः - उपलिलङ्घिषा
घञ्
उपलिलङ्घिषः
उपलिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः