कृदन्तरूपाणि - उप + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलङ्घनम्
अनीयर्
उपलङ्घनीयः - उपलङ्घनीया
ण्वुल्
उपलङ्घकः - उपलङ्घिका
तुमुँन्
उपलङ्घितुम्
तव्य
उपलङ्घितव्यः - उपलङ्घितव्या
तृच्
उपलङ्घिता - उपलङ्घित्री
ल्यप्
उपलङ्घ्य
क्तवतुँ
उपलङ्घितवान् - उपलङ्घितवती
क्त
उपलङ्घितः - उपलङ्घिता
शतृँ
उपलङ्घन् - उपलङ्घन्ती
ण्यत्
उपलङ्घ्यः - उपलङ्घ्या
अच्
उपलङ्घः - उपलङ्घा
घञ्
उपलङ्घः
उपलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः