कृदन्तरूपाणि - दुर् + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लङ्घनम्
अनीयर्
दुर्लङ्घनीयः - दुर्लङ्घनीया
ण्वुल्
दुर्लङ्घकः - दुर्लङ्घिका
तुमुँन्
दुर्लङ्घितुम्
तव्य
दुर्लङ्घितव्यः - दुर्लङ्घितव्या
तृच्
दुर्लङ्घिता - दुर्लङ्घित्री
ल्यप्
दुर्लङ्घ्य
क्तवतुँ
दुर्लङ्घितवान् - दुर्लङ्घितवती
क्त
दुर्लङ्घितः - दुर्लङ्घिता
शतृँ
दुर्लङ्घन् - दुर्लङ्घन्ती
ण्यत्
दुर्लङ्घ्यः - दुर्लङ्घ्या
अच्
दुर्लङ्घः - दुर्लङ्घा
घञ्
दुर्लङ्घः
दुर्लङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः