कृदन्तरूपाणि - अव + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलङ्घनम्
अनीयर्
अवलङ्घनीयः - अवलङ्घनीया
ण्वुल्
अवलङ्घकः - अवलङ्घिका
तुमुँन्
अवलङ्घितुम्
तव्य
अवलङ्घितव्यः - अवलङ्घितव्या
तृच्
अवलङ्घिता - अवलङ्घित्री
ल्यप्
अवलङ्घ्य
क्तवतुँ
अवलङ्घितवान् - अवलङ्घितवती
क्त
अवलङ्घितः - अवलङ्घिता
शतृँ
अवलङ्घन् - अवलङ्घन्ती
ण्यत्
अवलङ्घ्यः - अवलङ्घ्या
अच्
अवलङ्घः - अवलङ्घा
घञ्
अवलङ्घः
अवलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः