कृदन्तरूपाणि - प्र + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलङ्घनम्
अनीयर्
प्रलङ्घनीयः - प्रलङ्घनीया
ण्वुल्
प्रलङ्घकः - प्रलङ्घिका
तुमुँन्
प्रलङ्घितुम्
तव्य
प्रलङ्घितव्यः - प्रलङ्घितव्या
तृच्
प्रलङ्घिता - प्रलङ्घित्री
ल्यप्
प्रलङ्घ्य
क्तवतुँ
प्रलङ्घितवान् - प्रलङ्घितवती
क्त
प्रलङ्घितः - प्रलङ्घिता
शतृँ
प्रलङ्घन् - प्रलङ्घन्ती
ण्यत्
प्रलङ्घ्यः - प्रलङ्घ्या
अच्
प्रलङ्घः - प्रलङ्घा
घञ्
प्रलङ्घः
प्रलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः