कृदन्तरूपाणि - परा + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजुज्योतयिषणम्
अनीयर्
पराजुज्योतयिषणीयः - पराजुज्योतयिषणीया
ण्वुल्
पराजुज्योतयिषकः - पराजुज्योतयिषिका
तुमुँन्
पराजुज्योतयिषितुम्
तव्य
पराजुज्योतयिषितव्यः - पराजुज्योतयिषितव्या
तृच्
पराजुज्योतयिषिता - पराजुज्योतयिषित्री
ल्यप्
पराजुज्योतयिष्य
क्तवतुँ
पराजुज्योतयिषितवान् - पराजुज्योतयिषितवती
क्त
पराजुज्योतयिषितः - पराजुज्योतयिषिता
शतृँ
पराजुज्योतयिषन् - पराजुज्योतयिषन्ती
शानच्
पराजुज्योतयिषमाणः - पराजुज्योतयिषमाणा
यत्
पराजुज्योतयिष्यः - पराजुज्योतयिष्या
अच्
पराजुज्योतयिषः - पराजुज्योतयिषा
घञ्
पराजुज्योतयिषः
पराजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः