कृदन्तरूपाणि - उत् + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जुज्योतयिषणम्
अनीयर्
उज्जुज्योतयिषणीयः - उज्जुज्योतयिषणीया
ण्वुल्
उज्जुज्योतयिषकः - उज्जुज्योतयिषिका
तुमुँन्
उज्जुज्योतयिषितुम्
तव्य
उज्जुज्योतयिषितव्यः - उज्जुज्योतयिषितव्या
तृच्
उज्जुज्योतयिषिता - उज्जुज्योतयिषित्री
ल्यप्
उज्जुज्योतयिष्य
क्तवतुँ
उज्जुज्योतयिषितवान् - उज्जुज्योतयिषितवती
क्त
उज्जुज्योतयिषितः - उज्जुज्योतयिषिता
शतृँ
उज्जुज्योतयिषन् - उज्जुज्योतयिषन्ती
शानच्
उज्जुज्योतयिषमाणः - उज्जुज्योतयिषमाणा
यत्
उज्जुज्योतयिष्यः - उज्जुज्योतयिष्या
अच्
उज्जुज्योतयिषः - उज्जुज्योतयिषा
घञ्
उज्जुज्योतयिषः
उज्जुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः