कृदन्तरूपाणि - सु + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजुज्योतयिषणम्
अनीयर्
सुजुज्योतयिषणीयः - सुजुज्योतयिषणीया
ण्वुल्
सुजुज्योतयिषकः - सुजुज्योतयिषिका
तुमुँन्
सुजुज्योतयिषितुम्
तव्य
सुजुज्योतयिषितव्यः - सुजुज्योतयिषितव्या
तृच्
सुजुज्योतयिषिता - सुजुज्योतयिषित्री
ल्यप्
सुजुज्योतयिष्य
क्तवतुँ
सुजुज्योतयिषितवान् - सुजुज्योतयिषितवती
क्त
सुजुज्योतयिषितः - सुजुज्योतयिषिता
शतृँ
सुजुज्योतयिषन् - सुजुज्योतयिषन्ती
शानच्
सुजुज्योतयिषमाणः - सुजुज्योतयिषमाणा
यत्
सुजुज्योतयिष्यः - सुजुज्योतयिष्या
अच्
सुजुज्योतयिषः - सुजुज्योतयिषा
घञ्
सुजुज्योतयिषः
सुजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः