कृदन्तरूपाणि - अनु + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजुज्योतयिषणम्
अनीयर्
अनुजुज्योतयिषणीयः - अनुजुज्योतयिषणीया
ण्वुल्
अनुजुज्योतयिषकः - अनुजुज्योतयिषिका
तुमुँन्
अनुजुज्योतयिषितुम्
तव्य
अनुजुज्योतयिषितव्यः - अनुजुज्योतयिषितव्या
तृच्
अनुजुज्योतयिषिता - अनुजुज्योतयिषित्री
ल्यप्
अनुजुज्योतयिष्य
क्तवतुँ
अनुजुज्योतयिषितवान् - अनुजुज्योतयिषितवती
क्त
अनुजुज्योतयिषितः - अनुजुज्योतयिषिता
शतृँ
अनुजुज्योतयिषन् - अनुजुज्योतयिषन्ती
शानच्
अनुजुज्योतयिषमाणः - अनुजुज्योतयिषमाणा
यत्
अनुजुज्योतयिष्यः - अनुजुज्योतयिष्या
अच्
अनुजुज्योतयिषः - अनुजुज्योतयिषा
घञ्
अनुजुज्योतयिषः
अनुजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः