कृदन्तरूपाणि - निर् + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जुज्योतयिषणम्
अनीयर्
निर्जुज्योतयिषणीयः - निर्जुज्योतयिषणीया
ण्वुल्
निर्जुज्योतयिषकः - निर्जुज्योतयिषिका
तुमुँन्
निर्जुज्योतयिषितुम्
तव्य
निर्जुज्योतयिषितव्यः - निर्जुज्योतयिषितव्या
तृच्
निर्जुज्योतयिषिता - निर्जुज्योतयिषित्री
ल्यप्
निर्जुज्योतयिष्य
क्तवतुँ
निर्जुज्योतयिषितवान् - निर्जुज्योतयिषितवती
क्त
निर्जुज्योतयिषितः - निर्जुज्योतयिषिता
शतृँ
निर्जुज्योतयिषन् - निर्जुज्योतयिषन्ती
शानच्
निर्जुज्योतयिषमाणः - निर्जुज्योतयिषमाणा
यत्
निर्जुज्योतयिष्यः - निर्जुज्योतयिष्या
अच्
निर्जुज्योतयिषः - निर्जुज्योतयिषा
घञ्
निर्जुज्योतयिषः
निर्जुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः