कृदन्तरूपाणि - प्र + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रजुज्योतयिषणम्
अनीयर्
प्रजुज्योतयिषणीयः - प्रजुज्योतयिषणीया
ण्वुल्
प्रजुज्योतयिषकः - प्रजुज्योतयिषिका
तुमुँन्
प्रजुज्योतयिषितुम्
तव्य
प्रजुज्योतयिषितव्यः - प्रजुज्योतयिषितव्या
तृच्
प्रजुज्योतयिषिता - प्रजुज्योतयिषित्री
ल्यप्
प्रजुज्योतयिष्य
क्तवतुँ
प्रजुज्योतयिषितवान् - प्रजुज्योतयिषितवती
क्त
प्रजुज्योतयिषितः - प्रजुज्योतयिषिता
शतृँ
प्रजुज्योतयिषन् - प्रजुज्योतयिषन्ती
शानच्
प्रजुज्योतयिषमाणः - प्रजुज्योतयिषमाणा
यत्
प्रजुज्योतयिष्यः - प्रजुज्योतयिष्या
अच्
प्रजुज्योतयिषः - प्रजुज्योतयिषा
घञ्
प्रजुज्योतयिषः
प्रजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः