कृदन्तरूपाणि - आङ् + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुज्योतयिषणम्
अनीयर्
आजुज्योतयिषणीयः - आजुज्योतयिषणीया
ण्वुल्
आजुज्योतयिषकः - आजुज्योतयिषिका
तुमुँन्
आजुज्योतयिषितुम्
तव्य
आजुज्योतयिषितव्यः - आजुज्योतयिषितव्या
तृच्
आजुज्योतयिषिता - आजुज्योतयिषित्री
ल्यप्
आजुज्योतयिष्य
क्तवतुँ
आजुज्योतयिषितवान् - आजुज्योतयिषितवती
क्त
आजुज्योतयिषितः - आजुज्योतयिषिता
शतृँ
आजुज्योतयिषन् - आजुज्योतयिषन्ती
शानच्
आजुज्योतयिषमाणः - आजुज्योतयिषमाणा
यत्
आजुज्योतयिष्यः - आजुज्योतयिष्या
अच्
आजुज्योतयिषः - आजुज्योतयिषा
घञ्
आजुज्योतयिषः
आजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः