कृदन्तरूपाणि - प्रति + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजुज्योतयिषणम्
अनीयर्
प्रतिजुज्योतयिषणीयः - प्रतिजुज्योतयिषणीया
ण्वुल्
प्रतिजुज्योतयिषकः - प्रतिजुज्योतयिषिका
तुमुँन्
प्रतिजुज्योतयिषितुम्
तव्य
प्रतिजुज्योतयिषितव्यः - प्रतिजुज्योतयिषितव्या
तृच्
प्रतिजुज्योतयिषिता - प्रतिजुज्योतयिषित्री
ल्यप्
प्रतिजुज्योतयिष्य
क्तवतुँ
प्रतिजुज्योतयिषितवान् - प्रतिजुज्योतयिषितवती
क्त
प्रतिजुज्योतयिषितः - प्रतिजुज्योतयिषिता
शतृँ
प्रतिजुज्योतयिषन् - प्रतिजुज्योतयिषन्ती
शानच्
प्रतिजुज्योतयिषमाणः - प्रतिजुज्योतयिषमाणा
यत्
प्रतिजुज्योतयिष्यः - प्रतिजुज्योतयिष्या
अच्
प्रतिजुज्योतयिषः - प्रतिजुज्योतयिषा
घञ्
प्रतिजुज्योतयिषः
प्रतिजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः