कृदन्तरूपाणि - अभि + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुज्योतयिषणम्
अनीयर्
अभिजुज्योतयिषणीयः - अभिजुज्योतयिषणीया
ण्वुल्
अभिजुज्योतयिषकः - अभिजुज्योतयिषिका
तुमुँन्
अभिजुज्योतयिषितुम्
तव्य
अभिजुज्योतयिषितव्यः - अभिजुज्योतयिषितव्या
तृच्
अभिजुज्योतयिषिता - अभिजुज्योतयिषित्री
ल्यप्
अभिजुज्योतयिष्य
क्तवतुँ
अभिजुज्योतयिषितवान् - अभिजुज्योतयिषितवती
क्त
अभिजुज्योतयिषितः - अभिजुज्योतयिषिता
शतृँ
अभिजुज्योतयिषन् - अभिजुज्योतयिषन्ती
शानच्
अभिजुज्योतयिषमाणः - अभिजुज्योतयिषमाणा
यत्
अभिजुज्योतयिष्यः - अभिजुज्योतयिष्या
अच्
अभिजुज्योतयिषः - अभिजुज्योतयिषा
घञ्
अभिजुज्योतयिषः
अभिजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः