कृदन्तरूपाणि - नि + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजुज्योतयिषणम्
अनीयर्
निजुज्योतयिषणीयः - निजुज्योतयिषणीया
ण्वुल्
निजुज्योतयिषकः - निजुज्योतयिषिका
तुमुँन्
निजुज्योतयिषितुम्
तव्य
निजुज्योतयिषितव्यः - निजुज्योतयिषितव्या
तृच्
निजुज्योतयिषिता - निजुज्योतयिषित्री
ल्यप्
निजुज्योतयिष्य
क्तवतुँ
निजुज्योतयिषितवान् - निजुज्योतयिषितवती
क्त
निजुज्योतयिषितः - निजुज्योतयिषिता
शतृँ
निजुज्योतयिषन् - निजुज्योतयिषन्ती
शानच्
निजुज्योतयिषमाणः - निजुज्योतयिषमाणा
यत्
निजुज्योतयिष्यः - निजुज्योतयिष्या
अच्
निजुज्योतयिषः - निजुज्योतयिषा
घञ्
निजुज्योतयिषः
निजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः