कृदन्तरूपाणि - वि + ज्युत् + णिच्+सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजुज्योतयिषणम्
अनीयर्
विजुज्योतयिषणीयः - विजुज्योतयिषणीया
ण्वुल्
विजुज्योतयिषकः - विजुज्योतयिषिका
तुमुँन्
विजुज्योतयिषितुम्
तव्य
विजुज्योतयिषितव्यः - विजुज्योतयिषितव्या
तृच्
विजुज्योतयिषिता - विजुज्योतयिषित्री
ल्यप्
विजुज्योतयिष्य
क्तवतुँ
विजुज्योतयिषितवान् - विजुज्योतयिषितवती
क्त
विजुज्योतयिषितः - विजुज्योतयिषिता
शतृँ
विजुज्योतयिषन् - विजुज्योतयिषन्ती
शानच्
विजुज्योतयिषमाणः - विजुज्योतयिषमाणा
यत्
विजुज्योतयिष्यः - विजुज्योतयिष्या
अच्
विजुज्योतयिषः - विजुज्योतयिषा
घञ्
विजुज्योतयिषः
विजुज्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः