कृदन्तरूपाणि - परा + ज्युत् + सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजुज्युतिषणम् / पराजुज्योतिषणम्
अनीयर्
पराजुज्युतिषणीयः / पराजुज्योतिषणीयः - पराजुज्युतिषणीया / पराजुज्योतिषणीया
ण्वुल्
पराजुज्युतिषकः / पराजुज्योतिषकः - पराजुज्युतिषिका / पराजुज्योतिषिका
तुमुँन्
पराजुज्युतिषितुम् / पराजुज्योतिषितुम्
तव्य
पराजुज्युतिषितव्यः / पराजुज्योतिषितव्यः - पराजुज्युतिषितव्या / पराजुज्योतिषितव्या
तृच्
पराजुज्युतिषिता / पराजुज्योतिषिता - पराजुज्युतिषित्री / पराजुज्योतिषित्री
ल्यप्
पराजुज्युतिष्य / पराजुज्योतिष्य
क्तवतुँ
पराजुज्युतिषितवान् / पराजुज्योतिषितवान् - पराजुज्युतिषितवती / पराजुज्योतिषितवती
क्त
पराजुज्युतिषितः / पराजुज्योतिषितः - पराजुज्युतिषिता / पराजुज्योतिषिता
शतृँ
पराजुज्युतिषन् / पराजुज्योतिषन् - पराजुज्युतिषन्ती / पराजुज्योतिषन्ती
यत्
पराजुज्युतिष्यः / पराजुज्योतिष्यः - पराजुज्युतिष्या / पराजुज्योतिष्या
अच्
पराजुज्युतिषः / पराजुज्योतिषः - पराजुज्युतिषा - पराजुज्योतिषा
घञ्
पराजुज्युतिषः / पराजुज्योतिषः
पराजुज्युतिषा / पराजुज्योतिषा


सनादि प्रत्ययाः

उपसर्गाः