कृदन्तरूपाणि - ज्युत् + सन् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुज्युतिषणम् / जुज्योतिषणम्
अनीयर्
जुज्युतिषणीयः / जुज्योतिषणीयः - जुज्युतिषणीया / जुज्योतिषणीया
ण्वुल्
जुज्युतिषकः / जुज्योतिषकः - जुज्युतिषिका / जुज्योतिषिका
तुमुँन्
जुज्युतिषितुम् / जुज्योतिषितुम्
तव्य
जुज्युतिषितव्यः / जुज्योतिषितव्यः - जुज्युतिषितव्या / जुज्योतिषितव्या
तृच्
जुज्युतिषिता / जुज्योतिषिता - जुज्युतिषित्री / जुज्योतिषित्री
क्त्वा
जुज्युतिषित्वा / जुज्योतिषित्वा
क्तवतुँ
जुज्युतिषितवान् / जुज्योतिषितवान् - जुज्युतिषितवती / जुज्योतिषितवती
क्त
जुज्युतिषितः / जुज्योतिषितः - जुज्युतिषिता / जुज्योतिषिता
शतृँ
जुज्युतिषन् / जुज्योतिषन् - जुज्युतिषन्ती / जुज्योतिषन्ती
यत्
जुज्युतिष्यः / जुज्योतिष्यः - जुज्युतिष्या / जुज्योतिष्या
अच्
जुज्युतिषः / जुज्योतिषः - जुज्युतिषा - जुज्योतिषा
घञ्
जुज्युतिषः / जुज्योतिषः
जुज्युतिषा / जुज्योतिषा


सनादि प्रत्ययाः

उपसर्गाः