कृदन्तरूपाणि - तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितिकिषणम् / तितेकिषणम्
अनीयर्
तितिकिषणीयः / तितेकिषणीयः - तितिकिषणीया / तितेकिषणीया
ण्वुल्
तितिकिषकः / तितेकिषकः - तितिकिषिका / तितेकिषिका
तुमुँन्
तितिकिषितुम् / तितेकिषितुम्
तव्य
तितिकिषितव्यः / तितेकिषितव्यः - तितिकिषितव्या / तितेकिषितव्या
तृच्
तितिकिषिता / तितेकिषिता - तितिकिषित्री / तितेकिषित्री
क्त्वा
तितिकिषित्वा / तितेकिषित्वा
क्तवतुँ
तितिकिषितवान् / तितेकिषितवान् - तितिकिषितवती / तितेकिषितवती
क्त
तितिकिषितः / तितेकिषितः - तितिकिषिता / तितेकिषिता
शानच्
तितिकिषमाणः / तितेकिषमाणः - तितिकिषमाणा / तितेकिषमाणा
यत्
तितिकिष्यः / तितेकिष्यः - तितिकिष्या / तितेकिष्या
अच्
तितिकिषः / तितेकिषः - तितिकिषा - तितेकिषा
घञ्
तितिकिषः / तितेकिषः
तितिकिषा / तितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः