कृदन्तरूपाणि - उत् + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तितिकिषणम् / उत्तितेकिषणम्
अनीयर्
उत्तितिकिषणीयः / उत्तितेकिषणीयः - उत्तितिकिषणीया / उत्तितेकिषणीया
ण्वुल्
उत्तितिकिषकः / उत्तितेकिषकः - उत्तितिकिषिका / उत्तितेकिषिका
तुमुँन्
उत्तितिकिषितुम् / उत्तितेकिषितुम्
तव्य
उत्तितिकिषितव्यः / उत्तितेकिषितव्यः - उत्तितिकिषितव्या / उत्तितेकिषितव्या
तृच्
उत्तितिकिषिता / उत्तितेकिषिता - उत्तितिकिषित्री / उत्तितेकिषित्री
ल्यप्
उत्तितिकिष्य / उत्तितेकिष्य
क्तवतुँ
उत्तितिकिषितवान् / उत्तितेकिषितवान् - उत्तितिकिषितवती / उत्तितेकिषितवती
क्त
उत्तितिकिषितः / उत्तितेकिषितः - उत्तितिकिषिता / उत्तितेकिषिता
शानच्
उत्तितिकिषमाणः / उत्तितेकिषमाणः - उत्तितिकिषमाणा / उत्तितेकिषमाणा
यत्
उत्तितिकिष्यः / उत्तितेकिष्यः - उत्तितिकिष्या / उत्तितेकिष्या
अच्
उत्तितिकिषः / उत्तितेकिषः - उत्तितिकिषा - उत्तितेकिषा
घञ्
उत्तितिकिषः / उत्तितेकिषः
उत्तितिकिषा / उत्तितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः