कृदन्तरूपाणि - अति + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितितिकिषणम् / अतितितेकिषणम्
अनीयर्
अतितितिकिषणीयः / अतितितेकिषणीयः - अतितितिकिषणीया / अतितितेकिषणीया
ण्वुल्
अतितितिकिषकः / अतितितेकिषकः - अतितितिकिषिका / अतितितेकिषिका
तुमुँन्
अतितितिकिषितुम् / अतितितेकिषितुम्
तव्य
अतितितिकिषितव्यः / अतितितेकिषितव्यः - अतितितिकिषितव्या / अतितितेकिषितव्या
तृच्
अतितितिकिषिता / अतितितेकिषिता - अतितितिकिषित्री / अतितितेकिषित्री
ल्यप्
अतितितिकिष्य / अतितितेकिष्य
क्तवतुँ
अतितितिकिषितवान् / अतितितेकिषितवान् - अतितितिकिषितवती / अतितितेकिषितवती
क्त
अतितितिकिषितः / अतितितेकिषितः - अतितितिकिषिता / अतितितेकिषिता
शानच्
अतितितिकिषमाणः / अतितितेकिषमाणः - अतितितिकिषमाणा / अतितितेकिषमाणा
यत्
अतितितिकिष्यः / अतितितेकिष्यः - अतितितिकिष्या / अतितितेकिष्या
अच्
अतितितिकिषः / अतितितेकिषः - अतितितिकिषा - अतितितेकिषा
घञ्
अतितितिकिषः / अतितितेकिषः
अतितितिकिषा / अतितितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः