कृदन्तरूपाणि - परि + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितितिकिषणम् / परितितेकिषणम्
अनीयर्
परितितिकिषणीयः / परितितेकिषणीयः - परितितिकिषणीया / परितितेकिषणीया
ण्वुल्
परितितिकिषकः / परितितेकिषकः - परितितिकिषिका / परितितेकिषिका
तुमुँन्
परितितिकिषितुम् / परितितेकिषितुम्
तव्य
परितितिकिषितव्यः / परितितेकिषितव्यः - परितितिकिषितव्या / परितितेकिषितव्या
तृच्
परितितिकिषिता / परितितेकिषिता - परितितिकिषित्री / परितितेकिषित्री
ल्यप्
परितितिकिष्य / परितितेकिष्य
क्तवतुँ
परितितिकिषितवान् / परितितेकिषितवान् - परितितिकिषितवती / परितितेकिषितवती
क्त
परितितिकिषितः / परितितेकिषितः - परितितिकिषिता / परितितेकिषिता
शानच्
परितितिकिषमाणः / परितितेकिषमाणः - परितितिकिषमाणा / परितितेकिषमाणा
यत्
परितितिकिष्यः / परितितेकिष्यः - परितितिकिष्या / परितितेकिष्या
अच्
परितितिकिषः / परितितेकिषः - परितितिकिषा - परितितेकिषा
घञ्
परितितिकिषः / परितितेकिषः
परितितिकिषा / परितितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः