कृदन्तरूपाणि - अभि + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितितिकिषणम् / अभितितेकिषणम्
अनीयर्
अभितितिकिषणीयः / अभितितेकिषणीयः - अभितितिकिषणीया / अभितितेकिषणीया
ण्वुल्
अभितितिकिषकः / अभितितेकिषकः - अभितितिकिषिका / अभितितेकिषिका
तुमुँन्
अभितितिकिषितुम् / अभितितेकिषितुम्
तव्य
अभितितिकिषितव्यः / अभितितेकिषितव्यः - अभितितिकिषितव्या / अभितितेकिषितव्या
तृच्
अभितितिकिषिता / अभितितेकिषिता - अभितितिकिषित्री / अभितितेकिषित्री
ल्यप्
अभितितिकिष्य / अभितितेकिष्य
क्तवतुँ
अभितितिकिषितवान् / अभितितेकिषितवान् - अभितितिकिषितवती / अभितितेकिषितवती
क्त
अभितितिकिषितः / अभितितेकिषितः - अभितितिकिषिता / अभितितेकिषिता
शानच्
अभितितिकिषमाणः / अभितितेकिषमाणः - अभितितिकिषमाणा / अभितितेकिषमाणा
यत्
अभितितिकिष्यः / अभितितेकिष्यः - अभितितिकिष्या / अभितितेकिष्या
अच्
अभितितिकिषः / अभितितेकिषः - अभितितिकिषा - अभितितेकिषा
घञ्
अभितितिकिषः / अभितितेकिषः
अभितितिकिषा / अभितितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः