कृदन्तरूपाणि - प्र + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितिकिषणम् / प्रतितेकिषणम्
अनीयर्
प्रतितिकिषणीयः / प्रतितेकिषणीयः - प्रतितिकिषणीया / प्रतितेकिषणीया
ण्वुल्
प्रतितिकिषकः / प्रतितेकिषकः - प्रतितिकिषिका / प्रतितेकिषिका
तुमुँन्
प्रतितिकिषितुम् / प्रतितेकिषितुम्
तव्य
प्रतितिकिषितव्यः / प्रतितेकिषितव्यः - प्रतितिकिषितव्या / प्रतितेकिषितव्या
तृच्
प्रतितिकिषिता / प्रतितेकिषिता - प्रतितिकिषित्री / प्रतितेकिषित्री
ल्यप्
प्रतितिकिष्य / प्रतितेकिष्य
क्तवतुँ
प्रतितिकिषितवान् / प्रतितेकिषितवान् - प्रतितिकिषितवती / प्रतितेकिषितवती
क्त
प्रतितिकिषितः / प्रतितेकिषितः - प्रतितिकिषिता / प्रतितेकिषिता
शानच्
प्रतितिकिषमाणः / प्रतितेकिषमाणः - प्रतितिकिषमाणा / प्रतितेकिषमाणा
यत्
प्रतितिकिष्यः / प्रतितेकिष्यः - प्रतितिकिष्या / प्रतितेकिष्या
अच्
प्रतितिकिषः / प्रतितेकिषः - प्रतितिकिषा - प्रतितेकिषा
घञ्
प्रतितिकिषः / प्रतितेकिषः
प्रतितिकिषा / प्रतितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः