कृदन्तरूपाणि - अनु + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतितिकिषणम् / अनुतितेकिषणम्
अनीयर्
अनुतितिकिषणीयः / अनुतितेकिषणीयः - अनुतितिकिषणीया / अनुतितेकिषणीया
ण्वुल्
अनुतितिकिषकः / अनुतितेकिषकः - अनुतितिकिषिका / अनुतितेकिषिका
तुमुँन्
अनुतितिकिषितुम् / अनुतितेकिषितुम्
तव्य
अनुतितिकिषितव्यः / अनुतितेकिषितव्यः - अनुतितिकिषितव्या / अनुतितेकिषितव्या
तृच्
अनुतितिकिषिता / अनुतितेकिषिता - अनुतितिकिषित्री / अनुतितेकिषित्री
ल्यप्
अनुतितिकिष्य / अनुतितेकिष्य
क्तवतुँ
अनुतितिकिषितवान् / अनुतितेकिषितवान् - अनुतितिकिषितवती / अनुतितेकिषितवती
क्त
अनुतितिकिषितः / अनुतितेकिषितः - अनुतितिकिषिता / अनुतितेकिषिता
शानच्
अनुतितिकिषमाणः / अनुतितेकिषमाणः - अनुतितिकिषमाणा / अनुतितेकिषमाणा
यत्
अनुतितिकिष्यः / अनुतितेकिष्यः - अनुतितिकिष्या / अनुतितेकिष्या
अच्
अनुतितिकिषः / अनुतितेकिषः - अनुतितिकिषा - अनुतितेकिषा
घञ्
अनुतितिकिषः / अनुतितेकिषः
अनुतितिकिषा / अनुतितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः