कृदन्तरूपाणि - दुर् + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तितिकिषणम् / दुस्तितेकिषणम्
अनीयर्
दुस्तितिकिषणीयः / दुस्तितेकिषणीयः - दुस्तितिकिषणीया / दुस्तितेकिषणीया
ण्वुल्
दुस्तितिकिषकः / दुस्तितेकिषकः - दुस्तितिकिषिका / दुस्तितेकिषिका
तुमुँन्
दुस्तितिकिषितुम् / दुस्तितेकिषितुम्
तव्य
दुस्तितिकिषितव्यः / दुस्तितेकिषितव्यः - दुस्तितिकिषितव्या / दुस्तितेकिषितव्या
तृच्
दुस्तितिकिषिता / दुस्तितेकिषिता - दुस्तितिकिषित्री / दुस्तितेकिषित्री
ल्यप्
दुस्तितिकिष्य / दुस्तितेकिष्य
क्तवतुँ
दुस्तितिकिषितवान् / दुस्तितेकिषितवान् - दुस्तितिकिषितवती / दुस्तितेकिषितवती
क्त
दुस्तितिकिषितः / दुस्तितेकिषितः - दुस्तितिकिषिता / दुस्तितेकिषिता
शानच्
दुस्तितिकिषमाणः / दुस्तितेकिषमाणः - दुस्तितिकिषमाणा / दुस्तितेकिषमाणा
यत्
दुस्तितिकिष्यः / दुस्तितेकिष्यः - दुस्तितिकिष्या / दुस्तितेकिष्या
अच्
दुस्तितिकिषः / दुस्तितेकिषः - दुस्तितिकिषा - दुस्तितेकिषा
घञ्
दुस्तितिकिषः / दुस्तितेकिषः
दुस्तितिकिषा / दुस्तितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः