कृदन्तरूपाणि - प्रति + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितितिकिषणम् / प्रतितितेकिषणम्
अनीयर्
प्रतितितिकिषणीयः / प्रतितितेकिषणीयः - प्रतितितिकिषणीया / प्रतितितेकिषणीया
ण्वुल्
प्रतितितिकिषकः / प्रतितितेकिषकः - प्रतितितिकिषिका / प्रतितितेकिषिका
तुमुँन्
प्रतितितिकिषितुम् / प्रतितितेकिषितुम्
तव्य
प्रतितितिकिषितव्यः / प्रतितितेकिषितव्यः - प्रतितितिकिषितव्या / प्रतितितेकिषितव्या
तृच्
प्रतितितिकिषिता / प्रतितितेकिषिता - प्रतितितिकिषित्री / प्रतितितेकिषित्री
ल्यप्
प्रतितितिकिष्य / प्रतितितेकिष्य
क्तवतुँ
प्रतितितिकिषितवान् / प्रतितितेकिषितवान् - प्रतितितिकिषितवती / प्रतितितेकिषितवती
क्त
प्रतितितिकिषितः / प्रतितितेकिषितः - प्रतितितिकिषिता / प्रतितितेकिषिता
शानच्
प्रतितितिकिषमाणः / प्रतितितेकिषमाणः - प्रतितितिकिषमाणा / प्रतितितेकिषमाणा
यत्
प्रतितितिकिष्यः / प्रतितितेकिष्यः - प्रतितितिकिष्या / प्रतितितेकिष्या
अच्
प्रतितितिकिषः / प्रतितितेकिषः - प्रतितितिकिषा - प्रतितितेकिषा
घञ्
प्रतितितिकिषः / प्रतितितेकिषः
प्रतितितिकिषा / प्रतितितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः