कृदन्तरूपाणि - परा + तिक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातितिकिषणम् / परातितेकिषणम्
अनीयर्
परातितिकिषणीयः / परातितेकिषणीयः - परातितिकिषणीया / परातितेकिषणीया
ण्वुल्
परातितिकिषकः / परातितेकिषकः - परातितिकिषिका / परातितेकिषिका
तुमुँन्
परातितिकिषितुम् / परातितेकिषितुम्
तव्य
परातितिकिषितव्यः / परातितेकिषितव्यः - परातितिकिषितव्या / परातितेकिषितव्या
तृच्
परातितिकिषिता / परातितेकिषिता - परातितिकिषित्री / परातितेकिषित्री
ल्यप्
परातितिकिष्य / परातितेकिष्य
क्तवतुँ
परातितिकिषितवान् / परातितेकिषितवान् - परातितिकिषितवती / परातितेकिषितवती
क्त
परातितिकिषितः / परातितेकिषितः - परातितिकिषिता / परातितेकिषिता
शानच्
परातितिकिषमाणः / परातितेकिषमाणः - परातितिकिषमाणा / परातितेकिषमाणा
यत्
परातितिकिष्यः / परातितेकिष्यः - परातितिकिष्या / परातितेकिष्या
अच्
परातितिकिषः / परातितेकिषः - परातितिकिषा - परातितेकिषा
घञ्
परातितिकिषः / परातितेकिषः
परातितिकिषा / परातितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः