कृदन्तरूपाणि - प्रति + तिक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितेकनम्
अनीयर्
प्रतितेकनीयः - प्रतितेकनीया
ण्वुल्
प्रतितेककः - प्रतितेकिका
तुमुँन्
प्रतितेकितुम्
तव्य
प्रतितेकितव्यः - प्रतितेकितव्या
तृच्
प्रतितेकिता - प्रतितेकित्री
ल्यप्
प्रतितिक्य
क्तवतुँ
प्रतितिकितवान् - प्रतितिकितवती
क्त
प्रतितिकितः - प्रतितिकिता
शानच्
प्रतितेकमानः - प्रतितेकमाना
ण्यत्
प्रतितेक्यः - प्रतितेक्या
घञ्
प्रतितेकः
प्रतितिकः - प्रतितिका
क्तिन्
प्रतितिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः