कृदन्तरूपाणि - अनु + तिक् + णिच्+सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतितेकयिषणम्
अनीयर्
अनुतितेकयिषणीयः - अनुतितेकयिषणीया
ण्वुल्
अनुतितेकयिषकः - अनुतितेकयिषिका
तुमुँन्
अनुतितेकयिषितुम्
तव्य
अनुतितेकयिषितव्यः - अनुतितेकयिषितव्या
तृच्
अनुतितेकयिषिता - अनुतितेकयिषित्री
ल्यप्
अनुतितेकयिष्य
क्तवतुँ
अनुतितेकयिषितवान् - अनुतितेकयिषितवती
क्त
अनुतितेकयिषितः - अनुतितेकयिषिता
शतृँ
अनुतितेकयिषन् - अनुतितेकयिषन्ती
शानच्
अनुतितेकयिषमाणः - अनुतितेकयिषमाणा
यत्
अनुतितेकयिष्यः - अनुतितेकयिष्या
अच्
अनुतितेकयिषः - अनुतितेकयिषा
घञ्
अनुतितेकयिषः
अनुतितेकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः