कृदन्तरूपाणि - तिक् + यङ्लुक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तेतेकनम्
अनीयर्
तेतेकनीयः - तेतेकनीया
ण्वुल्
तेतेककः - तेतेकिका
तुमुँन्
तेतेकितुम्
तव्य
तेतेकितव्यः - तेतेकितव्या
तृच्
तेतेकिता - तेतेकित्री
क्त्वा
तेतिकित्वा / तेतेकित्वा
क्तवतुँ
तेतिकितवान् - तेतिकितवती
क्त
तेतिकितः - तेतिकिता
शतृँ
तेतिकन् - तेतिकती
ण्यत्
तेतेक्यः - तेतेक्या
घञ्
तेतेकः
तेतिकः - तेतिका
तेतेका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः