संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
शारदा लिपिः - र
(𑆫)
स्वरयुक्त-व्यञ्जनानि
वर्णमाला
तुलना
अभ्यासाः
र
𑆫
रा
𑆫𑆳
रि
𑆫𑆴
री
𑆫𑆵
रु
𑆫𑆶
रू
𑆫𑆷
रृ
𑆫𑆸
रॄ
𑆫𑆹
रॢ
𑆫𑆺
रे
𑆫𑆼
रै
𑆫𑆽
रो
𑆫𑆾
रौ
𑆫𑆿
रं
𑆫𑆁
रः
𑆫𑆂
वर्णमाला
तुलना
अभ्यासाः
सूचना
×
संस्कृत-अभ्यासः जालस्थलं April २३, २०२५ दिनाङ्कात् कार्यं न करिष्यति, आर्थिक-कारणैः।
वयम् अस्माकं दातृभ्यः शुभचिन्तकेभ्यः च हार्दिकान् धन्यवादान् अर्पणं-कुर्याम।