कृदन्तरूपाणि - उप + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलेखनम्
अनीयर्
उपलेखनीयः - उपलेखनीया
ण्वुल्
उपलेखकः - उपलेखिका
तुमुँन्
उपलेखितुम्
तव्य
उपलेखितव्यः - उपलेखितव्या
तृच्
उपलेखिता - उपलेखित्री
ल्यप्
उपलिख्य
क्तवतुँ
उपलिखितवान् - उपलिखितवती
क्त
उपलिखितः - उपलिखिता
शतृँ
उपलिखन् - उपलिखन्ती / उपलिखती
ण्यत्
उपलेख्यः - उपलेख्या
घञ्
उपलेखः
उपलिखः - उपलिखा
अङ्
उपरेखा / उपलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः