कृदन्तरूपाणि - अपि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलेखनम्
अनीयर्
अपिलेखनीयः - अपिलेखनीया
ण्वुल्
अपिलेखकः - अपिलेखिका
तुमुँन्
अपिलेखितुम्
तव्य
अपिलेखितव्यः - अपिलेखितव्या
तृच्
अपिलेखिता - अपिलेखित्री
ल्यप्
अपिलिख्य
क्तवतुँ
अपिलिखितवान् - अपिलिखितवती
क्त
अपिलिखितः - अपिलिखिता
शतृँ
अपिलिखन् - अपिलिखन्ती / अपिलिखती
ण्यत्
अपिलेख्यः - अपिलेख्या
घञ्
अपिलेखः
अपिलिखः - अपिलिखा
अङ्
अपिरेखा / अपिलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः