कृदन्तरूपाणि - आङ् + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलेखनम्
अनीयर्
आलेखनीयः - आलेखनीया
ण्वुल्
आलेखकः - आलेखिका
तुमुँन्
आलेखितुम्
तव्य
आलेखितव्यः - आलेखितव्या
तृच्
आलेखिता - आलेखित्री
ल्यप्
आलिख्य
क्तवतुँ
आलिखितवान् - आलिखितवती
क्त
आलिखितः - आलिखिता
शतृँ
आलिखन् - आलिखन्ती / आलिखती
ण्यत्
आलेख्यः - आलेख्या
घञ्
आलेखः
आलिखः - आलिखा
अङ्
आरेखा / आलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः