कृदन्तरूपाणि - नि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलेखनम्
अनीयर्
निलेखनीयः - निलेखनीया
ण्वुल्
निलेखकः - निलेखिका
तुमुँन्
निलेखितुम्
तव्य
निलेखितव्यः - निलेखितव्या
तृच्
निलेखिता - निलेखित्री
ल्यप्
निलिख्य
क्तवतुँ
निलिखितवान् - निलिखितवती
क्त
निलिखितः - निलिखिता
शतृँ
निलिखन् - निलिखन्ती / निलिखती
ण्यत्
निलेख्यः - निलेख्या
घञ्
निलेखः
निलिखः - निलिखा
अङ्
निरेखा / निलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः