कृदन्तरूपाणि - सु + परि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपरिलेखनम्
अनीयर्
सुपरिलेखनीयः - सुपरिलेखनीया
ण्वुल्
सुपरिलेखकः - सुपरिलेखिका
तुमुँन्
सुपरिलेखितुम्
तव्य
सुपरिलेखितव्यः - सुपरिलेखितव्या
तृच्
सुपरिलेखिता - सुपरिलेखित्री
ल्यप्
सुपरिलिख्य
क्तवतुँ
सुपरिलिखितवान् - सुपरिलिखितवती
क्त
सुपरिलिखितः - सुपरिलिखिता
शतृँ
सुपरिलिखन् - सुपरिलिखन्ती / सुपरिलिखती
ण्यत्
सुपरिलेख्यः - सुपरिलेख्या
घञ्
सुपरिलेखः
सुपरिलिखः - सुपरिलिखा
अङ्
सुपरिरेखा / सुपरिलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः