कृदन्तरूपाणि - वि + निस् + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्लेखनम्
अनीयर्
विनिर्लेखनीयः - विनिर्लेखनीया
ण्वुल्
विनिर्लेखकः - विनिर्लेखिका
तुमुँन्
विनिर्लेखितुम्
तव्य
विनिर्लेखितव्यः - विनिर्लेखितव्या
तृच्
विनिर्लेखिता - विनिर्लेखित्री
ल्यप्
विनिर्लिख्य
क्तवतुँ
विनिर्लिखितवान् - विनिर्लिखितवती
क्त
विनिर्लिखितः - विनिर्लिखिता
शतृँ
विनिर्लिखन् - विनिर्लिखन्ती / विनिर्लिखती
ण्यत्
विनिर्लेख्यः - विनिर्लेख्या
घञ्
विनिर्लेखः
विनिर्लिखः - विनिर्लिखा
अङ्
विनीरेखा / विनिर्लेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः